B 116-19 Kulārṇavatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 116/19
Title: Kulārṇavatantra
Dimensions: 29 x 9 cm x 126 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/18
Remarks:
Reel No. B 116-19 Inventory No. 36692
Title Kulārṇavatantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 29.0 x 9.0 cm
Folios 126
Lines per Folio 7
Foliation figures in the middle right-hand margin on the verso
Scribe Nami Siṃha
Place of Deposit NAK
Accession No. 1/18
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīgurunāthāya namaḥ || ||
guruṃ gaṇapatiṃ durgā (!) vaṭukaṃ śivam ucyate |
vrahmāṇaṃ girijāṃ lakṣmīṃ vāṇīṃ va(2)nde vibhūtaya (!) ||
anādyāyakhilādyāya (!) māyine gatamāyine ||
arūpāya sarūpāya ⟨sarūpāya⟩ śivāya guruve (!) namaḥ ||
pa(3)rāprāsādamantrāya saccidānandacetase ||
agnisomasvarūpāya tryambakāya namo namaḥ || || (fol. 1v1–3)
End
devi yad vidyate prājño (!) tat tat kicin myā(5)ditāṃ (!) ||
sārdhanāṃ (!) hitārthā (!) bhuktimuktiphalokṣiṇā ||
yaś corddhāmnaya (!) mahātmyaṃ (!) paṭhitvā cakrasannidhau ||
(6) bhaktyā ca parayā devi yaḥ śṛṇoti sa kaulikaḥ ||
vratadānatapastīrthaṃ. yajñadānārccanādiṣū (!) ||
tatpha(126v1)laṃ koṭiguṇitaṃ labhate nātra saṃśayaḥ ||
tatsannidhau sannivase.n nātra kāryyā vicāraṇā || || (fol. 126r4–126v1)
Colophon
iti śrīku(2)lārṇṇave mahārahasye sapādalakṣagranākālabhairavaṃ (!) ||
jeṣṭakṛṣṇacaturthe tu saṃpūrṇṇaṃ ravivāsare ||
li(3)khārddhaṃ namisiṃhena dadvaṃ (!) bhavāniśaṃkarau (!) ||
kulācārasya mahātmyaṃ. (!) mokṣārthaṃ likhitaṃ mayā || (4) || ❁ || ❁ || (fol. 126v1–4)
Microfilm Details
Reel No. B 116/9
Date of Filming 07-10-1971
Exposures 130
Used Copy Kathmandu
Type of Film positive
Remarks two exposure of fols. 17v–18r
Catalogued by MS/SG
Date 05-07-2006
Bibliography