B 116-19 Kulārṇavatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 116/19
Title: Kulārṇavatantra
Dimensions: 29 x 9 cm x 126 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/18
Remarks:


Reel No. B 116-19 Inventory No. 36692

Title Kulārṇavatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 29.0 x 9.0 cm

Folios 126

Lines per Folio 7

Foliation figures in the middle right-hand margin on the verso

Scribe Nami Siṃha

Place of Deposit NAK

Accession No. 1/18

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgurunāthāya namaḥ ||     ||

guruṃ gaṇapatiṃ durgā (!) vaṭukaṃ śivam ucyate |

vrahmāṇaṃ girijāṃ lakṣmīṃ vāṇīṃ va(2)nde vibhūtaya (!) ||

anādyāyakhilādyāya (!) māyine gatamāyine ||

arūpāya sarūpāya ⟨sarūpāya⟩ śivāya guruve (!) namaḥ ||

pa(3)rāprāsādamantrāya saccidānandacetase ||

agnisomasvarūpāya tryambakāya namo namaḥ ||     || (fol. 1v1–3)

End

devi yad vidyate prājño (!) tat tat kicin myā(5)ditāṃ (!) ||

sārdhanāṃ (!) hitārthā (!) bhuktimuktiphalokṣiṇā ||

yaś corddhāmnaya (!) mahātmyaṃ (!) paṭhitvā cakrasannidhau ||

(6) bhaktyā ca parayā devi yaḥ śṛṇoti sa kaulikaḥ ||

vratadānatapastīrthaṃ. yajñadānārccanādiṣū (!) ||

tatpha(126v1)laṃ koṭiguṇitaṃ labhate nātra saṃśayaḥ ||

tatsannidhau sannivase.n nātra kāryyā vicāraṇā ||    || (fol. 126r4–126v1)

Colophon

iti śrīku(2)lārṇṇave mahārahasye sapādalakṣagranākālabhairavaṃ (!) ||

jeṣṭakṛṣṇacaturthe tu saṃpūrṇṇaṃ ravivāsare ||

li(3)khārddhaṃ namisiṃhena dadvaṃ (!) bhavāniśaṃkarau (!) ||

kulācārasya mahātmyaṃ. (!) mokṣārthaṃ likhitaṃ mayā || (4) || ❁ || ❁ || (fol. 126v1–4)

Microfilm Details

Reel No. B 116/9

Date of Filming 07-10-1971

Exposures 130

Used Copy Kathmandu

Type of Film positive

Remarks two exposure of fols. 17v–18r

Catalogued by MS/SG

Date 05-07-2006

Bibliography